Original

तदेवं बुद्धिमास्थाय सुखं जीवेद्गुणान्वितः ।सर्वान्कामाञ्जुगुप्सेत सङ्गान्कुर्वीत पृष्ठतः ।वृत्त एष हृदि प्रौढो मृत्युरेष मनोमयः ॥ ३९ ॥

Segmented

तद् एवम् बुद्धिम् आस्थाय सुखम् जीवेद् गुण-अन्वितः सर्वान् कामाञ् जुगुप्सेत सङ्गान् कुर्वीत पृष्ठतः वृत्त एष हृदि प्रौढो मृत्युः एष मनः-मयः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
सुखम् सुखम् pos=i
जीवेद् जीव् pos=v,p=3,n=s,l=vidhilin
गुण गुण pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामाञ् काम pos=n,g=m,c=2,n=p
जुगुप्सेत जुगुप्स् pos=v,p=3,n=s,l=vidhilin
सङ्गान् सङ्ग pos=n,g=m,c=2,n=p
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
पृष्ठतः पृष्ठतस् pos=i
वृत्त वृत् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
प्रौढो प्रौढ pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मनः मनस् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s