Original

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ ३६ ॥

Segmented

यत् च काम-सुखम् लोके यत् च दिव्यम् महत् सुखम् तृष्णा-क्षय-सुखस्य एते न अर्हतः षोडशीम् कलाम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
काम काम pos=n,comp=y
सुखम् सुख pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
तृष्णा तृष्णा pos=n,comp=y
क्षय क्षय pos=n,comp=y
सुखस्य सुख pos=n,g=n,c=6,n=s
एते एतद् pos=n,g=n,c=1,n=d
pos=i
अर्हतः अर्ह् pos=v,p=3,n=d,l=lat
षोडशीम् षोडश pos=a,g=f,c=2,n=s
कलाम् कला pos=n,g=f,c=2,n=s