Original

यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते ।कामानुसारी पुरुषः कामाननु विनश्यति ॥ ३५ ॥

Segmented

यद् यत् त्यजति कामानाम् तत् सुखस्य अभिपूर्यते काम-अनुसारी पुरुषः कामान् अनु विनश्यति

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्यजति त्यज् pos=v,p=3,n=s,l=lat
कामानाम् काम pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
सुखस्य सुख pos=n,g=n,c=6,n=s
अभिपूर्यते अभिपूरय् pos=v,p=3,n=s,l=lat
काम काम pos=n,comp=y
अनुसारी अनुसारिन् pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कामान् काम pos=n,g=m,c=2,n=p
अनु अनु pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat