Original

यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा ।आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत् ॥ ३४ ॥

Segmented

यद्-निमित्तम् भवेत् शोकः त्रासः वा दुःखम् एव वा आयासो वा यतस् मूलः तत् एकाङ्गम् अपि त्यजेत्

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शोकः शोक pos=n,g=m,c=1,n=s
त्रासः त्रास pos=n,g=m,c=1,n=s
वा वा pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
एव एव pos=i
वा वा pos=i
आयासो आयास pos=n,g=m,c=1,n=s
वा वा pos=i
यतस् यतस् pos=i
मूलः मूल pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
एकाङ्गम् एकाङ्ग pos=a,g=n,c=2,n=s
अपि अपि pos=i
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin