Original

एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः ।उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति ॥ ३३ ॥

Segmented

एताम् बुद्धिम् समास्थाय गुप्त-चित्तः चरेत् बुधः उदय-अस्तमय-ज्ञम् हि न शोकः स्प्रष्टुम् अर्हति

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
समास्थाय समास्था pos=vi
गुप्त गुप् pos=va,comp=y,f=part
चित्तः चित्त pos=n,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
बुधः बुध pos=a,g=m,c=1,n=s
उदय उदय pos=n,comp=y
अस्तमय अस्तमय pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
हि हि pos=i
pos=i
शोकः शोक pos=n,g=m,c=1,n=s
स्प्रष्टुम् स्पृश् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat