Original

बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम् ।दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ॥ ३२ ॥

Segmented

बुद्धिमन्तम् कृतप्रज्ञम् शुश्रूषुम् अनसूयकम् दान्तम् जित-इन्द्रियम् च अपि शोको न स्पृशते नरम्

Analysis

Word Lemma Parse
बुद्धिमन्तम् बुद्धिमत् pos=a,g=m,c=2,n=s
कृतप्रज्ञम् कृतप्रज्ञ pos=a,g=m,c=2,n=s
शुश्रूषुम् शुश्रूषु pos=a,g=m,c=2,n=s
अनसूयकम् अनसूयक pos=a,g=m,c=2,n=s
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
शोको शोक pos=n,g=m,c=1,n=s
pos=i
स्पृशते स्पृश् pos=v,p=3,n=s,l=lat
नरम् नर pos=n,g=m,c=2,n=s