Original

सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् ।प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥ ३० ॥

Segmented

सुखम् वा यदि वा दुःखम् द्वेष्यम् वा यदि वा प्रियम् प्राप्तम् प्राप्तम् उपासीत हृदयेन अपराजितः

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
द्वेष्यम् द्विष् pos=va,g=n,c=1,n=s,f=krtya
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
उपासीत उपास् pos=v,p=3,n=s,l=vidhilin
हृदयेन हृदय pos=n,g=n,c=3,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s