Original

यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम् ।स तमेवाभिजानाति नान्यं भरतसत्तम ॥ ३ ॥

Segmented

यस्मिन् यस्मिन् तु विनये यो यो याति विनिश्चयम् स तम् एव अभिजानाति न अन्यम् भरत-सत्तम

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
तु तु pos=i
विनये विनय pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अभिजानाति अभिज्ञा pos=v,p=3,n=s,l=lat
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s