Original

सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम् ।भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे ॥ २९ ॥

Segmented

सुखम् दुःख-अन्तम् आलस्यम् दुःखम् दाक्ष्यम् सुख-उदयम् भूतिः च एव श्रिया सार्धम् दक्षे वसति न अलसे

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=1,n=s
दुःख दुःख pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
आलस्यम् आलस्य pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
सुख सुख pos=n,comp=y
उदयम् उदय pos=n,g=n,c=1,n=s
भूतिः भूति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
श्रिया श्री pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
दक्षे दक्ष pos=a,g=m,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
pos=i
अलसे अलस pos=a,g=m,c=7,n=s