Original

नित्यप्रमुदिता मूढा दिवि देवगणा इव ।अवलेपेन महता परिदृब्धा विचेतसः ॥ २८ ॥

Segmented

नित्य-प्रमुदिताः मूढा दिवि देव-गणाः इव अवलेपेन महता परिदृब्धा विचेतसः

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
प्रमुदिताः प्रमुद् pos=va,g=m,c=1,n=p,f=part
मूढा मुह् pos=va,g=m,c=1,n=p,f=part
दिवि दिव् pos=n,g=,c=7,n=s
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i
अवलेपेन अवलेप pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
परिदृब्धा परिदृभ् pos=va,g=m,c=1,n=p,f=part
विचेतसः विचेतस् pos=a,g=m,c=1,n=p