Original

ये तु बुद्धिसुखं प्राप्ता द्वंद्वातीता विमत्सराः ।तान्नैवार्था न चानर्था व्यथयन्ति कदाचन ॥ २६ ॥

Segmented

ये तु बुद्धि-सुखम् प्राप्ता द्वन्द्व-अतीताः विमत्सराः तान् न एव अर्थाः न च अनर्थाः व्यथयन्ति कदाचन

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
बुद्धि बुद्धि pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
द्वन्द्व द्वंद्व pos=n,comp=y
अतीताः अती pos=va,g=m,c=1,n=p,f=part
विमत्सराः विमत्सर pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अर्थाः अर्थ pos=n,g=m,c=1,n=p
pos=i
pos=i
अनर्थाः अनर्थ pos=n,g=m,c=1,n=p
व्यथयन्ति व्यथय् pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i