Original

ये च मूढतमा लोके ये च बुद्धेः परं गताः ।ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः ॥ २४ ॥

Segmented

ये च मूढतमा लोके ये च बुद्धेः परम् गताः ते नराः सुखम् एधन्ते क्लिश्यति अन्तरितः जनः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
मूढतमा मूढतम pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
बुद्धेः बुद्धि pos=n,g=f,c=6,n=s
परम् पर pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
सुखम् सुखम् pos=i
एधन्ते एध् pos=v,p=3,n=p,l=lat
क्लिश्यति क्लिश् pos=v,p=3,n=s,l=lat
अन्तरितः अन्तरि pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s