Original

धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च ।पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः ॥ २३ ॥

Segmented

धेनुः वत्सस्य गोपस्य स्वामिनः तस्करस्य च पयः पिबति यः तस्याः धेनुः तस्य इति निश्चयः

Analysis

Word Lemma Parse
धेनुः धेनु pos=n,g=f,c=1,n=s
वत्सस्य वत्स pos=n,g=m,c=6,n=s
गोपस्य गोप pos=n,g=m,c=6,n=s
स्वामिनः स्वामिन् pos=n,g=m,c=6,n=s
तस्करस्य तस्कर pos=n,g=m,c=6,n=s
pos=i
पयः पयस् pos=n,g=n,c=2,n=s
पिबति पा pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
धेनुः धेनु pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s