Original

बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम् ।दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥ २२ ॥

Segmented

बुद्धिमन्तम् च मूढम् च शूरम् भीरुम् जडम् कविम् दुर्बलम् बलवन्तम् च भागिनम् भजते सुखम्

Analysis

Word Lemma Parse
बुद्धिमन्तम् बुद्धिमत् pos=a,g=m,c=2,n=s
pos=i
मूढम् मुह् pos=va,g=m,c=2,n=s,f=part
pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
भीरुम् भीरु pos=a,g=m,c=2,n=s
जडम् जड pos=a,g=m,c=2,n=s
कविम् कवि pos=n,g=m,c=2,n=s
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
pos=i
भागिनम् भागिन् pos=a,g=m,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=1,n=s