Original

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये ।लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥ २१ ॥

Segmented

न बुद्धिः धन-लाभाय न जाड्यम् असमृद्धये लोक-पर्याय-वृत्तान्तम् प्राज्ञो जानाति न इतरः

Analysis

Word Lemma Parse
pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धन धन pos=n,comp=y
लाभाय लाभ pos=n,g=m,c=4,n=s
pos=i
जाड्यम् जाड्य pos=n,g=n,c=1,n=s
असमृद्धये असमृद्धि pos=n,g=f,c=4,n=s
लोक लोक pos=n,comp=y
पर्याय पर्याय pos=n,comp=y
वृत्तान्तम् वृत्तान्त pos=n,g=m,c=2,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
pos=i
इतरः इतर pos=n,g=m,c=1,n=s