Original

सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम् ।न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ १९ ॥

Segmented

सुखात् त्वम् दुःखम् आपन्नः पुनः आपत्स्यसे सुखम् न नित्यम् लभते दुःखम् न नित्यम् लभते सुखम्

Analysis

Word Lemma Parse
सुखात् सुख pos=n,g=n,c=5,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
आपत्स्यसे आपद् pos=v,p=2,n=s,l=lrt
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
नित्यम् नित्य pos=a,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=2,n=s
pos=i
नित्यम् नित्य pos=a,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s