Original

तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ।सुखात्संजायते दुःखमेवमेतत्पुनः पुनः ।सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ॥ १८ ॥

Segmented

तृष्णा-आर्ति-प्रभवम् दुःखम् दुःख-आर्ति-प्रभवम् सुखम् सुखात् संजायते दुःखम् एवम् एतत् पुनः पुनः सुखस्य अनन्तरम् दुःखम् दुःखस्य अनन्तरम् सुखम्

Analysis

Word Lemma Parse
तृष्णा तृष्णा pos=n,comp=y
आर्ति आर्ति pos=n,comp=y
प्रभवम् प्रभव pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
दुःख दुःख pos=n,comp=y
आर्ति आर्ति pos=n,comp=y
प्रभवम् प्रभव pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
सुखात् सुख pos=n,g=n,c=5,n=s
संजायते संजन् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
सुखस्य सुख pos=n,g=n,c=6,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s