Original

अदर्शनादापतितः पुनश्चादर्शनं गतः ।न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि ॥ १७ ॥

Segmented

अदर्शनाद् आपतितः पुनः च अदर्शनम् गतः न त्वा असौ वेद न त्वम् तम् कः सन् कम् अनुशोचसि

Analysis

Word Lemma Parse
अदर्शनाद् अदर्शन pos=n,g=n,c=5,n=s
आपतितः आपत् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
pos=i
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
कम् pos=n,g=m,c=2,n=s
अनुशोचसि अनुशुच् pos=v,p=2,n=s,l=lat