Original

एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा ।तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ १६ ॥

Segmented

एवम् पुत्राः च पौत्राः च ज्ञातयो बान्धवाः तथा तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैः ध्रुवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
पौत्राः पौत्र pos=n,g=m,c=1,n=p
pos=i
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
तथा तथा pos=i
तेषु तद् pos=n,g=m,c=7,n=p
स्नेहो स्नेह pos=n,g=m,c=1,n=s
pos=i
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
विप्रयोगो विप्रयोग pos=n,g=m,c=1,n=s
हि हि pos=i
तैः तद् pos=n,g=m,c=3,n=p
ध्रुवम् ध्रुवम् pos=i