Original

यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ १५ ॥

Segmented

यथा काष्ठम् च काष्ठम् च समेयाताम् महा-उदधौ समेत्य च व्यपेयाताम् तद्वद् भूत-समागमः

Analysis

Word Lemma Parse
यथा यथा pos=i
काष्ठम् काष्ठ pos=n,g=n,c=1,n=s
pos=i
काष्ठम् काष्ठ pos=n,g=n,c=1,n=s
pos=i
समेयाताम् समे pos=v,p=3,n=d,l=vidhilin
महा महत् pos=a,comp=y
उदधौ उदधि pos=n,g=m,c=7,n=s
समेत्य समे pos=vi
pos=i
व्यपेयाताम् व्यपे pos=v,p=3,n=d,l=vidhilin
तद्वद् तद्वत् pos=i
भूत भूत pos=n,comp=y
समागमः समागम pos=n,g=m,c=1,n=s