Original

यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा ।एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे ॥ १४ ॥

Segmented

यथा मम तथा अन्येषाम् इति बुद्ध्या न मे व्यथा एताम् बुद्धिम् अहम् प्राप्य न प्रहृष्ये न च व्यथे

Analysis

Word Lemma Parse
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
इति इति pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्राप्य प्राप् pos=vi
pos=i
प्रहृष्ये प्रहृष् pos=v,p=1,n=s,l=lat
pos=i
pos=i
व्यथे व्यथ् pos=v,p=1,n=s,l=lat