Original

ब्राह्मण उवाच ।पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः ।आत्मापि चायं न मम सर्वा वा पृथिवी मम ॥ १३ ॥

Segmented

ब्राह्मण उवाच पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः आत्मा अपि च अयम् न मम सर्वा वा पृथिवी मम

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पश्य पश् pos=v,p=2,n=s,l=lot
भूतानि भूत pos=n,g=n,c=2,n=p
दुःखेन दुःख pos=n,g=n,c=3,n=s
व्यतिषक्तानि व्यतिषञ्ज् pos=va,g=n,c=2,n=p,f=part
सर्वशः सर्वशस् pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
वा वा pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s