Original

सेनजिदुवाच ।का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन ।किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि ॥ १२ ॥

Segmented

सेनजिद् उवाच का बुद्धिः किम् तपो विप्र कः समाधिः तपोधनैः किम् ज्ञानम् किम् श्रुतम् वा ते यत् प्राप्य न विषीदसि

Analysis

Word Lemma Parse
सेनजिद् सेनजित् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
का pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
कः pos=n,g=m,c=1,n=s
समाधिः समाधि pos=n,g=m,c=1,n=s
तपोधनैः तपोधन pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
विषीदसि विषद् pos=v,p=2,n=s,l=lat