Original

त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते ।सर्वे तत्र गमिष्यामो यत एवागता वयम् ॥ ११ ॥

Segmented

त्वम् च एव अहम् च ये च अन्ये त्वाम् राजन् पर्युपासते सर्वे तत्र गमिष्यामो यत एव आगताः वयम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
यत यतस् pos=i
एव एव pos=i
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p