Original

किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि ।यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम् ॥ १० ॥

Segmented

किम् नु खलु असि मूढः त्वम् शोच्यः किम् अनुशोचसि यदा त्वाम् अपि शोचन्तः शोच्या यास्यन्ति ताम् गतिम्

Analysis

Word Lemma Parse
किम् किम् pos=i
नु नु pos=i
खलु खलु pos=i
असि अस् pos=v,p=2,n=s,l=lat
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
शोच्यः शुच् pos=va,g=m,c=1,n=s,f=krtya
किम् किम् pos=i
अनुशोचसि अनुशुच् pos=v,p=2,n=s,l=lat
यदा यदा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अपि अपि pos=i
शोचन्तः शुच् pos=va,g=m,c=1,n=p,f=part
शोच्या शुच् pos=va,g=m,c=1,n=p,f=krtya
यास्यन्ति या pos=v,p=3,n=p,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s