Original

यस्मान्मूढो मम सदो नागतोऽसौ बकाधमः ।तस्माद्वधं स दुष्टात्मा नचिरात्समवाप्स्यति ॥ ९ ॥

Segmented

यस्मात् मूढः मम सदो न आगतः ऽसौ बक-अधमः तस्माद् वधम् स दुष्ट-आत्मा नचिरात् समवाप्स्यति

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
सदो सदस् pos=n,g=n,c=2,n=s
pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
बक बक pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
वधम् वध pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नचिरात् नचिरात् pos=i
समवाप्स्यति समवाप् pos=v,p=3,n=s,l=lrt