Original

श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम् ।यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः ॥ ७ ॥

Segmented

श्रावयामास च इन्द्रः तम् विरूपाक्षम् पुरातनम् यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः

Analysis

Word Lemma Parse
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विरूपाक्षम् विरूपाक्ष pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=n,g=n,c=2,n=s
यथा यथा pos=i
शापः शाप pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
दत्तो दा pos=va,g=m,c=1,n=s,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
राजधर्मणः राजधर्मन् pos=n,g=m,c=6,n=s