Original

ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा ।प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्युत ॥ ६ ॥

Segmented

ततो ऽभ्ययाद् देवराजो विरूपाक्ष-पुरम् तदा प्राह च इदम् विरूपाक्षम् दिष्ट्या अयम् जीवति इति उत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्ययाद् अभिया pos=v,p=3,n=s,l=lan
देवराजो देवराज pos=n,g=m,c=1,n=s
विरूपाक्ष विरूपाक्ष pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
तदा तदा pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
विरूपाक्षम् विरूपाक्ष pos=n,g=m,c=2,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
इति इति pos=i
उत उत pos=i