Original

ततः संजीवितस्तेन बकराजस्तदानघ ।उत्पत्य च समेयाय विरूपाक्षं बकाधिपः ॥ ५ ॥

Segmented

ततः संजीवितः तेन बक-राजः तदा अनघ उत्पत्य च समेयाय विरूपाक्षम् बक-अधिपः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संजीवितः संजीवय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
बक बक pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तदा तदा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
उत्पत्य उत्पत् pos=vi
pos=i
समेयाय समे pos=v,p=3,n=s,l=lit
विरूपाक्षम् विरूपाक्ष pos=n,g=m,c=2,n=s
बक बक pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s