Original

तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदानघ ।सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः ॥ ४ ॥

Segmented

तस्या वक्त्रात् च्युतः फेनः क्षीर-मिश्रः तदा अनघ सो ऽपतद् वै ततस् तस्याम् चितायाम् राजधर्मणः

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
वक्त्रात् वक्त्र pos=n,g=n,c=5,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
फेनः फेन pos=n,g=m,c=1,n=s
क्षीर क्षीर pos=n,comp=y
मिश्रः मिश्र pos=a,g=m,c=1,n=s
तदा तदा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपतद् पत् pos=v,p=3,n=s,l=lan
वै वै pos=i
ततस् ततस् pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
चितायाम् चि pos=va,g=f,c=7,n=s,f=part
राजधर्मणः राजधर्मन् pos=n,g=m,c=6,n=s