Original

तस्मिन्कालेऽथ सुरभिर्देवी दाक्षायणी शुभा ।उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी ॥ ३ ॥

Segmented

तस्मिन् काले ऽथ सुरभिः देवी दाक्षायणी शुभा उपरिष्टात् ततस् तस्य सा बभूव पयस्विनी

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
ऽथ अथ pos=i
सुरभिः सुरभि pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
दाक्षायणी दाक्षायणी pos=n,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
उपरिष्टात् उपरिष्टात् pos=i
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
पयस्विनी पयस्विनी pos=n,g=f,c=1,n=s