Original

वैशंपायन उवाच ।एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना ।युधिष्ठिरः प्रीतमना बभूव जनमेजय ॥ २४ ॥

Segmented

वैशंपायन उवाच एतत् श्रुत्वा तदा वाक्यम् भीष्मेन उक्तम् महात्मना युधिष्ठिरः प्रीत-मनाः बभूव जनमेजय

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भीष्मेन भीष्म pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
जनमेजय जनमेजय pos=n,g=m,c=8,n=s