Original

एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव ।मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि ॥ २३ ॥

Segmented

एष धर्म-भृताम् श्रेष्ठ प्रोक्तः पापो मया तव मित्र-द्रोही कृतघ्नो वै किम् भूयः श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
पापो पाप pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
मित्र मित्र pos=n,comp=y
द्रोही द्रोहिन् pos=a,g=m,c=1,n=s
कृतघ्नो कृतघ्न pos=a,g=m,c=1,n=s
वै वै pos=i
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat