Original

परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः ।मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः ॥ २२ ॥

Segmented

परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः मित्र-द्रोही कुलाङ्गारः पाप-कर्मा नर-अधमः

Analysis

Word Lemma Parse
परित्याज्यो परित्यज् pos=va,g=m,c=1,n=s,f=krtya
बुधैः बुध pos=a,g=m,c=3,n=p
पापः पाप pos=a,g=m,c=1,n=s
कृतघ्नो कृतघ्न pos=a,g=m,c=1,n=s
निरपत्रपः निरपत्रप pos=a,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
द्रोही द्रोहिन् pos=a,g=m,c=1,n=s
कुलाङ्गारः कुलाङ्गार pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s