Original

कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ ।मित्रात्प्रभवते सत्यं मित्रात्प्रभवते बलम् ।सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः ॥ २१ ॥

Segmented

कृतज्ञेन सदा भाव्यम् मित्र-कामेन च अनघ मित्रात् प्रभवते सत्यम् मित्रात् प्रभवते बलम् सत्कारैः उत्तमैः मित्रम् पूजयेत विचक्षणः

Analysis

Word Lemma Parse
कृतज्ञेन कृतज्ञ pos=a,g=m,c=3,n=s
सदा सदा pos=i
भाव्यम् भावय् pos=va,g=n,c=1,n=s,f=krtya
मित्र मित्र pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
मित्रात् मित्र pos=n,g=m,c=5,n=s
प्रभवते प्रभू pos=v,p=3,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=1,n=s
मित्रात् मित्र pos=n,g=m,c=5,n=s
प्रभवते प्रभू pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s
सत्कारैः सत्कार pos=n,g=m,c=3,n=p
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
मित्रम् मित्र pos=n,g=n,c=2,n=s
पूजयेत पूजय् pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s