Original

मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः ।मित्रध्रुङ्निरयं घोरमनन्तं प्रतिपद्यते ॥ २० ॥

Segmented

मित्र-द्रोहः न कर्तव्यः पुरुषेण विशेषतः निरयम् घोरम् अनन्तम् प्रतिपद्यते

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
द्रोहः द्रोह pos=n,g=m,c=1,n=s
pos=i
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
विशेषतः विशेषतः pos=i
निरयम् निरय pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
अनन्तम् अनन्त pos=a,g=m,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat