Original

तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान् ।प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह ॥ २ ॥

Segmented

तत्र प्रज्वाल्य नृपते बक-राजम् प्रतापवान् प्रेत-कार्याणि विधिवद् राक्षस-इन्द्रः चकार ह

Analysis

Word Lemma Parse
तत्र तत्र pos=i
प्रज्वाल्य प्रज्वालय् pos=vi
नृपते नृपति pos=n,g=m,c=8,n=s
बक बक pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
प्रेत प्रेत pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
विधिवद् विधिवत् pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i