Original

एतत्प्राह पुरा सर्वं नारदो मम भारत ।संस्मृत्य चापि सुमहदाख्यानं पुरुषर्षभ ।मयापि भवते सर्वं यथावदुपवर्णितम् ॥ १८ ॥

Segmented

एतत् प्राह पुरा सर्वम् नारदो मम भारत संस्मृत्य च अपि सु महत् आख्यानम् पुरुष-ऋषभ मया अपि भवते सर्वम् यथावद् उपवर्णितम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
संस्मृत्य संस्मृ pos=vi
pos=i
अपि अपि pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
भवते भवत् pos=a,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यथावद् यथावत् pos=i
उपवर्णितम् उपवर्णय् pos=va,g=n,c=1,n=s,f=part