Original

शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा ।कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात्सुतान् ।निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो ॥ १७ ॥

Segmented

शापः च सु महान् तस्य दत्तः सुर-गणैः तदा कुक्षौ पुनर्भ्वाम् भार्यायाम् जनयित्वा चिरात् सुतान् निरयम् प्राप्स्यति महत् कृतघ्नो ऽयम् इति प्रभो

Analysis

Word Lemma Parse
शापः शाप pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तदा तदा pos=i
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
पुनर्भ्वाम् पुनर्भू pos=n,g=f,c=7,n=s
भार्यायाम् भार्या pos=n,g=f,c=7,n=s
जनयित्वा जनय् pos=vi
चिरात् चिरात् pos=i
सुतान् सुत pos=n,g=m,c=2,n=p
निरयम् निरय pos=n,g=m,c=2,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
महत् महत् pos=a,g=n,c=2,n=s
कृतघ्नो कृतघ्न pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s