Original

गौतमश्चापि संप्राप्य पुनस्तं शबरालयम् ।शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः ॥ १६ ॥

Segmented

गौतमः च अपि सम्प्राप्य पुनः तम् शबर-आलयम् शूद्रायाम् जनयामास पुत्रान् दुष्कृत-कारिणः

Analysis

Word Lemma Parse
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सम्प्राप्य सम्प्राप् pos=vi
पुनः पुनर् pos=i
तम् तद् pos=n,g=m,c=2,n=s
शबर शबर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
शूद्रायाम् शूद्रा pos=n,g=f,c=7,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
दुष्कृत दुष्कृत pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=2,n=p