Original

यथोचितं च स बको ययौ ब्रह्मसदस्तदा ।ब्रह्मा च तं महात्मानमातिथ्येनाभ्यपूजयत् ॥ १५ ॥

Segmented

यथोचितम् च स बको ययौ ब्रह्म-सदः तदा ब्रह्मा च तम् महात्मानम् आतिथ्येन अभ्यपूजयत्

Analysis

Word Lemma Parse
यथोचितम् यथोचित pos=a,g=n,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
बको बक pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
सदः सदस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
आतिथ्येन आतिथ्य pos=n,g=n,c=3,n=s
अभ्यपूजयत् अभिपूजय् pos=v,p=3,n=s,l=lan