Original

अथ तं पापकर्माणं राजधर्मा बकाधिपः ।विसर्जयित्वा सधनं प्रविवेश स्वमालयम् ॥ १४ ॥

Segmented

अथ तम् पाप-कर्माणम् राजधर्मा बक-अधिपः विसर्जयित्वा स धनम् प्रविवेश स्वम् आलयम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
राजधर्मा राजधर्मन् pos=n,g=m,c=1,n=s
बक बक pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
विसर्जयित्वा विसर्जय् pos=vi
pos=i
धनम् धन pos=n,g=m,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s