Original

सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः ।संपरिष्वज्य सुहृदं प्रीत्या परमया युतः ॥ १३ ॥

Segmented

स भाण्ड-उपस्करम् राजन् तम् आसाद्य बक-अधिपः सम्परिष्वज्य सुहृदम् प्रीत्या परमया युतः

Analysis

Word Lemma Parse
pos=i
भाण्ड भाण्ड pos=n,comp=y
उपस्करम् उपस्कर pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
बक बक pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
सुहृदम् सुहृद् pos=n,g=m,c=2,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s