Original

तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ ।संजीवयित्वा सख्ये वै प्रादात्तं गौतमं तदा ॥ १२ ॥

Segmented

तस्य वाक्यम् समाज्ञाय वासवः पुरुष-ऋषभ संजीवयित्वा सख्ये वै प्रादात् तम् गौतमम् तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
समाज्ञाय समाज्ञा pos=vi
वासवः वासव pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
संजीवयित्वा संजीवय् pos=vi
सख्ये सख्य pos=n,g=n,c=7,n=s
वै वै pos=i
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
तम् तद् pos=n,g=m,c=2,n=s
गौतमम् गौतम pos=n,g=m,c=2,n=s
तदा तदा pos=i