Original

राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम् ।यदि तेऽनुग्रहकृता मयि बुद्धिः पुरंदर ।सखायं मे सुदयितं गौतमं जीवयेत्युत ॥ ११ ॥

Segmented

राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम् यदि ते अनुग्रह-कृता मयि बुद्धिः पुरंदर सखायम् मे सु दयितम् गौतमम् जीवय इति उत

Analysis

Word Lemma Parse
राजधर्मा राजधर्मन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
प्रणिपत्य प्रणिपत् pos=vi
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
अनुग्रह अनुग्रह pos=n,comp=y
कृता कृ pos=va,g=f,c=1,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
सखायम् सखि pos=n,g=,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
दयितम् दयित pos=a,g=m,c=2,n=s
गौतमम् गौतम pos=n,g=m,c=2,n=s
जीवय जीवय् pos=v,p=2,n=s,l=lot
इति इति pos=i
उत उत pos=i