Original

तदायं तस्य वचनान्निहतो गौतमेन वै ।तेनैवामृतसिक्तश्च पुनः संजीवितो बकः ॥ १० ॥

Segmented

तदा अयम् तस्य वचनात् निहतवान् गौतमेन वै तेन एव अमृत-सिक्तः च पुनः संजीवितो बकः

Analysis

Word Lemma Parse
तदा तदा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
गौतमेन गौतम pos=n,g=m,c=3,n=s
वै वै pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
अमृत अमृत pos=n,comp=y
सिक्तः सिच् pos=va,g=m,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
संजीवितो संजीवय् pos=va,g=m,c=1,n=s,f=part
बकः बक pos=n,g=m,c=1,n=s