Original

भीष्म उवाच ।ततश्चितां बकपतेः कारयामास राक्षसः ।रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम् ॥ १ ॥

Segmented

भीष्म उवाच ततस् चिताम् बक-पत्युः कारयामास राक्षसः रत्नैः गन्धैः च बहुभिः वस्त्रैः च समलंकृताम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
चिताम् चिता pos=n,g=f,c=2,n=s
बक बक pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
राक्षसः राक्षस pos=n,g=m,c=1,n=s
रत्नैः रत्न pos=n,g=n,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
pos=i
समलंकृताम् समलंकृ pos=va,g=f,c=2,n=s,f=part