Original

दुराचारस्तु दुर्बुद्धिरिङ्गितैर्लक्षितो मया ।निष्क्रियो दारुणाकारः कृष्णो दस्युरिवाधमः ॥ ९ ॥

Segmented

दुराचारः तु दुर्बुद्धिः इङ्गितैः लक्षितो मया निष्क्रियो दारुण-आकारः कृष्णो दस्युः इव अधमः

Analysis

Word Lemma Parse
दुराचारः दुराचार pos=a,g=m,c=1,n=s
तु तु pos=i
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
इङ्गितैः इङ्गित pos=n,g=n,c=3,n=p
लक्षितो लक्षय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
निष्क्रियो निष्क्रिय pos=a,g=m,c=1,n=s
दारुण दारुण pos=a,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=a,g=m,c=1,n=s
दस्युः दस्यु pos=n,g=m,c=1,n=s
इव इव pos=i
अधमः अधम pos=a,g=m,c=1,n=s