Original

स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः ।तं गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः ॥ ८ ॥

Segmented

स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चस-वर्जितः तम् गतः तत्र मे शङ्का हन्यात् तम् स द्विज-अधमः

Analysis

Word Lemma Parse
स्वाध्यायेन स्वाध्याय pos=n,g=m,c=3,n=s
वियुक्तो वियुज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
ब्रह्मवर्चस ब्रह्मवर्चस pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
शङ्का शङ्का pos=n,g=f,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s