Original

उभे द्विरात्रं संध्ये वै नाभ्यगात्स ममालयम् ।तस्मान्न शुध्यते भावो मम स ज्ञायतां सुहृत् ॥ ७ ॥

Segmented

उभे द्वि-रात्रम् संध्ये वै न अभ्यगात् स मे आलयम् तस्मात् न शुध्यते भावो मम स ज्ञायताम् सुहृत्

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=f,c=1,n=d
द्वि द्वि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
संध्ये संध्या pos=n,g=f,c=2,n=d
वै वै pos=i
pos=i
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आलयम् आलय pos=n,g=m,c=2,n=s
तस्मात् तस्मात् pos=i
pos=i
शुध्यते शुध् pos=v,p=3,n=s,l=lat
भावो भाव pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
ज्ञायताम् ज्ञा pos=v,p=3,n=s,l=lot
सुहृत् सुहृद् pos=n,g=m,c=1,n=s